SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र २९९॥ दुष्कृतं ददौ ॥ ५९ ॥ वासवासं इत्यादितः पमजणा इति यावत् , तत्र वर्षासु त्रय उपाश्रया ग्राह्या | सुबोधि० जंतुसंसक्त्यादिभयात् 'तमिति पदं' तत्रेत्यर्थे, तत्र त्रिषु उपाश्रयेषु वेउब्वियापडिलेहा द्वौ पुनः पुनः प्रतिलेख्यौ, द्रष्टव्यौ इति भावः, साइजिया पमज्जणा 'साइजि' धातुराखादने, ततः उपभुज्यमानो य उपाश्रयस्तत्संबंधिनी प्रमार्जना कार्या, यतो यस्मिन्नुपाश्रये साधवस्तिष्ठति तं प्रातः प्रमार्जयंति, उवस्सया गिण्हित्तए, तं-वेउविया पडिलेहा, साइजिया पमज्जणा ॥६०॥ वासावासं प०निग्गंथाण वा निग्गंथीण वा कप्पइ अण्णयरिं दिसिंवा अणुपुनर्भिक्षागतेषु साधुषु, पुनस्तृतीयप्रहरांते चेति वारत्रयं, ऋतुबद्धे च वारद्वयं, असंसक्तेऽयंविधिः, सं सक्ते च पुनः पुनः प्रमार्जयंति। शेषोपाश्रयद्वयं तु प्रतिदिनं दृशा पश्यंति, कोऽपि तत्र ममत्वं मा कावादिति, तृतीयदिने च पादपोंच्छनेन प्रमार्जयंतीति, अत उक्तं ' वेउवियापडिलेहत्ति' ॥ ६०॥13॥२९९॥ वासावासं इत्यादितः पडिजागरंति इति यावत् , तत्र अण्णयरिं इत्यादि-अन्यतरां दिशं पूर्वादिकां,
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy