________________
अनुदिशं आग्नेय्यादिकां विदिशं, अवगिज्झिय अवगृह्य उद्दिश्य अहमेनां दिशं अनुदिशं वा यास्या18 मीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं कल्पते, सेकिमाहुभंते तत्कुतः ? इति शिष्यप्रश्ने | गुरुराह, ओसण्णंति प्रायः श्रमणा भगवंतो वर्षासु तपःसंप्रयुक्ताः प्रायश्चित्तवहनाथं संयमार्थ, स्निग्ध
दिसिं वा अवगिज्झिय अवगिज्झिय भत्तं पाणं गवेसित्तए, से किमाहु भंते!
ओसण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति,तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज वा, तामेव दिसि वा अणुदिसिं वा समणा भगवंतो
पडिजागरंति ॥ ६१ ॥ वासावासं प०कप्पइ निग्गंथाण वा निग्गंथीण वा काले मोहजयार्थ वा, षष्ठादितपश्चारिणो भवंति, ते च तपखिनो दुर्बलास्तपसैव कृशांगाश्च अत एव लांताः संतः कदाचिन्मूछेयुः प्रपतेयुर्वा ततः श्रमणास्तान् तत्रैव दिगादौ प्रतिजाग्रति गवेषयंति,
ABSARSACARE