________________
कल्पसूत्र
नवमः
सुबोधि०
क्षण:
॥३०॥
CLOCALCOLOCALCHOCOLOCALKAex
अकथयित्वा गतांस्तु कुत्र गवेषयंति ?॥६१॥वासावासं इत्यादितः उवायणावित्तए इति पर्यंतं, तत्र जाव | इत्यादि-वर्षाकल्पौषधवैद्याद्यर्थं ग्लानसारकरणार्थं वा यावच्चत्वारि पंच योजनानि गत्वा प्रतिनिवर्तितुं । कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थानं प्राप्तुमक्षमश्चेत्तदा तस्याऽन्तराऽपि वस्तुं कल्पते, न पुनस्त-18
जाव चत्तारि पंच जोयणाइं गंतुं पडिणियत्तए, अंतरावि य से कप्पइ वत्थवए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ ६२॥ इच्चेइयं संव
च्छरियं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातचं सम्मं कारणं त्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि लब्धं तदिनरात्रि तत्रैव नातिक्रम|यितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥६२॥ इच्चेइयं इत्यादितः नाइक्कमंति| 2 ॥३०॥ इति यावत् , तत्र इच्चे इयं इतिरुपप्रदर्शने तं पूर्वोपदर्शितं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं ।
SOCIOLOCAL