Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 602
________________ कल्पसूत्र नवमः सुबोधि. क्षण: ॥२९४|| ॥९ ॥ वाच्यं आङा प्रतिना च व्यवधानात्खल् न भविष्यतीति उपसर्गो न व्यवधायीति न्यायात् , किं च समागच्छतीत्यत्र आङा व्यवधानेन समोगमृच्छिपृच्छीत्यादिनात्मनेपदाप्राप्तेरस्य न्यायस्यानि-18 त्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, न हि खल्विषये उपसर्गस्य व्यवधायकत्वं, हूँ| उपसर्गात्खल्यञोश्चेति सूत्रेण ईषत्प्रलंभं दुष्प्रलंभ इत्यादि प्रयोगज्ञापनादिति दिक् ] ॥ ५३॥ पमजणासीलस्स तहातहाणं संजमे दुराराहए भवइ॥५३॥ अणायाणमेयं अभिग्गहियसिज्जासणियस्स उच्चाकुइयस्स अट्राबंधिस्स मियासणिय स्स आयाविअस्स समियस्स अभिक्खणं २ पडिलेहणासीलस्स पमजणाआदानमुक्त्वा अनादानमाह।अणायाणमेयं इत्यादितः सुआराहए भवइ इति यावत् , तत्र कर्मणां दो-है षाणां वा अनादानं अकारणमेतत् अभिग्रहीतशय्यासनिकत्वं उच्चाकुचशय्यावत्त्वं सप्रयोजनं पक्षमध्ये सकृच्च शय्याबंधकत्वमिति, तदेव द्रढयति, अभिगृहीतशय्यासनिकस्य उच्चाकुचिकस्य अर्थाय बंधिनो ॥२९४॥

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622