Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्रसुबोधि०
॥२९५॥
म्यादयस्तृणानि प्रतीतानि, बीजानि तत्तद्वनस्पतीनां नवोद्भिन्नानि किशलयानि, पनका उल्लयो, हरितानि बीजेभ्यो जातानि वर्षासु बाहुल्येन भवन्तीति । तओमत्तगाईति त्रीणि मात्रकाणि, उच्चार १ प्रश्रवण २ श्लेष्मार्थं ३ । मात्रकाभावे वेलातिक्रमेण वेगधारणे आत्मविराधना, वर्षति च बहिर्गमने संयम
पाणाय तणाय बीया य पणगा य हरियाणि य भवंति ॥ ५५ ॥ वासावासं प०कप्पइ निग्गंथाण वा निग्गंथीण वा तओ मत्तगाईं गिण्हित्तए, तंजहाउच्चारमत्तए (१) पासवणमत्त (२) खेलमत्ता (३) ॥ ५६ ॥ वासावास प० नो कप्पइ निग्गंथाण वा निग्गंथीण वा परं पोसवणाओ गोलोमप्पमाणमित्तेवि | विराधनेति ॥५५॥५६॥ वासावासं इत्यादितः संवच्छरिए थेरकप्पे इति यावत् तत्र परं पज्जोसवणाओत्ति पर्युषणातः परं आषाढचतुर्मासकादनंतरं गोलोमप्रमाणा अपि केशा न स्थापनीया आस्तां दीर्घाः “धुव
नवमः
क्षण:
॥ ९ ॥
॥२९५॥

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622