Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 603
________________ मितासनिकस्य आतापिनो वस्त्रादेरातपे दातुः समितस्य समितिषु दत्तोपयोगस्य अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोस्तथा तथा तेन २ प्रकारेण संयमः सुखाराध्यो भवति ॥ ५४ ॥ वासावासं इत्यादितः मत्तए इति यावत् सूत्रद्वयी, तत्र उच्चारपासवणभूमीओत्ति अनधिसहिष्णोस्ति सीलस्स तहा तहाणं संजमे सुआराहए भवइ ॥ ५४ ॥ वासावासं प ० कप्पइ निग्गंथाणवा निग्गंथीण वा तओ उच्चारपासवणभूमीओ पडिलेहित्तए, न तहा हेमंत गम्हासु जहा णं वासावासासु, से किमाहु भंते ! वासासु णं ओसन्नं स्रोऽन्तः, अधिसहिष्णोश्च बहिस्तिस्रो, दूरव्याघाते मध्या भूमिस्तद्व्याघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः प्रतिलेखितव्या, न तहा इत्यादि-न तथा हेमंतग्रीष्मयोर्यथा वर्षासु सेकिमाहुभंतैत्ति तत्कुतः ? इति प्रश्ने गुरुराह - वासासुणं इत्यादि - वर्षासु ओसन्नंति प्रायेण प्राणाः शंखनकेंद्रगोपकृ

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622