Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
कल्पसूत्र
नवमः
भवइ इति यावत् , तत्र अणभिग्गहियसिजासणिएणं न अभिगृहीते शय्यासने येन सः अनभिगृ-| सुबोधि० हीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यासनिकः, खार्थे इकप्रत्ययस्तथाविधेन क्षणः ॥२९॥
साधुना हुत्तएत्ति भवितुं न कल्पते, वर्षासु मणिकुटिमेऽपि पीठफलकाभिग्रहवतैव भाव्यं, अन्यथा है| शीतलायां भूमौ शयने उपवेशने च कुंवादिविराधनोत्पत्तेः, आयाणमेयंति कर्मणां दोषाणां वा आ
थाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणिएणं हुत्तए आयाणमेयं
अणभिग्गहियसिज्जासणियस्स अणुच्चाकुइअस्स अणट्टाबंधिस्स अमिआहूँ दानमुपादानकारणं, एतद् अनभिगृहीतशय्यासनिकत्वं, तदेव द्रढयति, अणभिग्गहिय इत्यादि-अ
नभिगृहीतशय्यासनिक इति प्राग्वत् तस्य, अणुच्चाकुइयस्स उच्चा हस्तादियावत् येन पीपिलिकादेर्बधो । न स्यात्सादेर्वा दंशो न स्यात् , अकुचा 'कुच' परिस्पंदे इति वचनात् परिस्पंदरहिता निश्चलेति यावत्, ततः कर्मधारये उच्चाकुचा शय्या कंबादिमयी सा न विद्यते यस्य स अनुच्चाकुचिकोऽनीचसपरिस्पंदश-2
*******ARUSAASASASI
॥२९३॥

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622