Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
CARLOS
दत्ते सति एकं वा अनेकं वा साधु अप्रतिज्ञाप्य गोचरादौ गंतुं यावत्कायोत्सर्गेऽपि स्थातुं न कल्पते, वृष्टिभयात् , अस्त्यऽत्र कोऽपि यथासन्निहितस्तमेवं वक्तुं कल्पते, यत् आर्य! इमं उपधि तावन्मुहूर्तमानं जानीहि विभावय जावताव इति यावदर्थे से अपडिसुजा स प्रतिशृणुयात् अंगीकुर्यात्तद्वस्त्रादि-2
इमं ताअजो! मुहुत्तगंजाणाहि जावताव अहं गाहावइकुलं जाव काउस्सग्गं वा ठाणं वा ठाइत्तए, से अ पडिसुणेजा एवं से कप्पइ गाहावइकुलं तं चेव सवं भाणियवं, से य नो पडिसुणेजा एवं से नो कप्पइ गाहावइकुलं जाव
काउस्सग्गं वा ठाणं वा ठाइत्तए ॥५२॥ वासावासं प०नो कप्पइ निग्गंसत्यापनं तदा कल्पते गोचरादौ गंतुं अशनाद्याहारयितुं, विहारभूमि विचारभूमि वा गंतुं, खाध्यायं वा कायोत्सर्ग वा कर्तुं, स्थानं वा वीरासनादिकं स्थातुम् ॥ ५२ ॥ वासावासं इत्यादितः
ROSASSARIO

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622