Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 597
________________ तत् तथा ॥ ५० ॥ संलेखनासूत्रे अपच्छिममारणं इत्यादि-अपश्चिमं चरमं मरणं अपश्चिमं मरणं, न है। पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणं आवीचिकमरणं, अपश्चिममरणमेवांतस्तत्र भवा अपश्चिममा-1 रणांतिकी, संलिख्यते कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना “च जू सणाझूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा असणंवा ४ आहारित्तए वा उच्चारं पासवणं वा परिठ्ठावित्तए सज्झायं वा करित्तए धम्मजागरियं वा तारिविचित्ताई" इत्यादिका तस्याः जूसणा जोषणं सेवा तया झुसिएत्ति क्षपितशरीरः अत एव प्रत्या-| ख्यातभक्तपानः अत एव पादपोपगतः कृतपादपोपगमोऽत एव कालं जीवितकालं मरणका अनवकांक्षन्ननभिलषन्विहर्तुमिच्छेत्तदपि गुर्वाज्ञयेति तत्त्वं, धम्मजागरियंति धर्मध्यानेन जागरिका SEX KAMARCLICK

Loading...

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622