SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ तत् तथा ॥ ५० ॥ संलेखनासूत्रे अपच्छिममारणं इत्यादि-अपश्चिमं चरमं मरणं अपश्चिमं मरणं, न है। पुनः प्रतिक्षणमायुर्दलिकानुभवलक्षणं आवीचिकमरणं, अपश्चिममरणमेवांतस्तत्र भवा अपश्चिममा-1 रणांतिकी, संलिख्यते कृशीक्रियते शरीरकषायाद्यनयेति संलेखना, सा च द्रव्यभावभेदभिन्ना “च जू सणाझूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा असणंवा ४ आहारित्तए वा उच्चारं पासवणं वा परिठ्ठावित्तए सज्झायं वा करित्तए धम्मजागरियं वा तारिविचित्ताई" इत्यादिका तस्याः जूसणा जोषणं सेवा तया झुसिएत्ति क्षपितशरीरः अत एव प्रत्या-| ख्यातभक्तपानः अत एव पादपोपगतः कृतपादपोपगमोऽत एव कालं जीवितकालं मरणका अनवकांक्षन्ननभिलषन्विहर्तुमिच्छेत्तदपि गुर्वाज्ञयेति तत्त्वं, धम्मजागरियंति धर्मध्यानेन जागरिका SEX KAMARCLICK
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy