SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२९॥ आज्ञा ददति तदा अन्यतरां विकृति आहारयितुं कल्पते, नान्यथा ॥ ४८ ॥ तृतीये चिकित्सासूत्रे है। अन्नयरं तेगिच्छं आउद्वित्तएत्ति ‘आउद्दि' धातुः करणार्थे सैद्धांतिकस्ततः अन्यतरां चिकित्सां कार भंते ! आयरिया पच्चवायं जाणंति ॥४८॥ वासावासं प०भिक्खू इच्छिज्जा अण्णयरिं तेगिच्छिअं आउट्टित्तए, तं चेव सवं भाणियवं॥४९॥वासावासं प०भिक्खू इच्छिज्जा अण्णयरं ओरालंकल्लाणं सिवं धन्नं मंगलं सस्सिरियं महाणुभावं तवोकम्मं उवसंपज्जित्ता णं विहरित्तए, तं चेव सर्व भाणियवं ॥५०॥ वासावासं प०भिक्खू इच्छिज्जा अपच्छिममारणंतिअसंलेहणायितुं आज्ञयैव कल्पते ॥ ४९ ॥ एवं तपः सूत्रेऽपि, नवरं-ओरालं प्रशस्तं कल्लाणं कल्याणकारि सिवं ॥२९१॥ उपद्रवहरं धन्नं धन्यकरणीयं मंगलं मंगलकारणं सस्सिरियं सश्रीकं महाणुभावं महान् अनुभावो यस्य ।।
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy