SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र. सुबोधि० नवमः क्षणः ॥९॥ ॥२९२॥ धर्मजागरिका तां अपि जागर्तुं गुर्वाज्ञयैव कल्पते ॥ ५१॥ वासावासं इत्यादितः ठाइत्तए इति पर्यंत, तत्र वत्थं वा इत्यादि-पादपोंछनं रजोहरणं, ततो वस्त्रादिकं उपधि आतापयितुं एकवारं आतपे दातुं, जागरित्तए, नो से कप्पइ अणापुच्छित्ता, तं चेव ॥५१॥ वासावासं प० भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अण्णयरं वा उवहिं आयावित्तए पयावित्तए वा, नो से कप्पइ एगं वा अणेगं वा अपडिण्णवित्ता गाहा०भ०पा०नि०प०असणं वा४आहारित्तए,बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए, अत्थि अ इत्थ केइ अहासण्णिहिए एगेवा अणेगे वा कप्पइसे एवं वइत्तए। प्रतापयितुं पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधौ आतप्रे HEPURAIRAUGAISA CHICAGO ॥२९॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy