Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 598
________________ कल्पसूत्र. सुबोधि० नवमः क्षणः ॥९॥ ॥२९२॥ धर्मजागरिका तां अपि जागर्तुं गुर्वाज्ञयैव कल्पते ॥ ५१॥ वासावासं इत्यादितः ठाइत्तए इति पर्यंत, तत्र वत्थं वा इत्यादि-पादपोंछनं रजोहरणं, ततो वस्त्रादिकं उपधि आतापयितुं एकवारं आतपे दातुं, जागरित्तए, नो से कप्पइ अणापुच्छित्ता, तं चेव ॥५१॥ वासावासं प० भिक्खू इच्छिज्जा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा अण्णयरं वा उवहिं आयावित्तए पयावित्तए वा, नो से कप्पइ एगं वा अणेगं वा अपडिण्णवित्ता गाहा०भ०पा०नि०प०असणं वा४आहारित्तए,बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए, अत्थि अ इत्थ केइ अहासण्णिहिए एगेवा अणेगे वा कप्पइसे एवं वइत्तए। प्रतापयितुं पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधौ आतप्रे HEPURAIRAUGAISA CHICAGO ॥२९॥

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622