SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र नवमः भवइ इति यावत् , तत्र अणभिग्गहियसिजासणिएणं न अभिगृहीते शय्यासने येन सः अनभिगृ-| सुबोधि० हीतशय्यासनः, अनभिगृहीतशय्यासन एव अनभिगृहीतशय्यासनिकः, खार्थे इकप्रत्ययस्तथाविधेन क्षणः ॥२९॥ साधुना हुत्तएत्ति भवितुं न कल्पते, वर्षासु मणिकुटिमेऽपि पीठफलकाभिग्रहवतैव भाव्यं, अन्यथा है| शीतलायां भूमौ शयने उपवेशने च कुंवादिविराधनोत्पत्तेः, आयाणमेयंति कर्मणां दोषाणां वा आ थाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणिएणं हुत्तए आयाणमेयं अणभिग्गहियसिज्जासणियस्स अणुच्चाकुइअस्स अणट्टाबंधिस्स अमिआहूँ दानमुपादानकारणं, एतद् अनभिगृहीतशय्यासनिकत्वं, तदेव द्रढयति, अणभिग्गहिय इत्यादि-अ नभिगृहीतशय्यासनिक इति प्राग्वत् तस्य, अणुच्चाकुइयस्स उच्चा हस्तादियावत् येन पीपिलिकादेर्बधो । न स्यात्सादेर्वा दंशो न स्यात् , अकुचा 'कुच' परिस्पंदे इति वचनात् परिस्पंदरहिता निश्चलेति यावत्, ततः कर्मधारये उच्चाकुचा शय्या कंबादिमयी सा न विद्यते यस्य स अनुच्चाकुचिकोऽनीचसपरिस्पंदश-2 *******ARUSAASASASI ॥२९३॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy