Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha
View full book text
________________
• वासावासं इत्यादितः एत्तए इति यावत् , तत्रोपाश्रयादारभ्य, सत्तघरंतरंति सप्तगृहमध्ये संखडिंति है
संस्कृतिरोदनपाकस्तां गंतुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः। एतावता शय्यातरगृहं, अहैन्यानि च षड् गृहाणि वर्जयेदिति, तेषां आसन्नत्वेन साधुगुणानुरागितया उद्गमादिदोषसंभवात् , कथंभूतस्य साधोः? सण्णिअदृचारिस्स निषिद्धगृहेभ्यः सन्निवृत्तः संश्चरति यस्तस्य प्रतिषिद्धवर्जकस्ये-18||
नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सण्णियदृचारिस्स एत्तए । एगे
पुण एवमाहंसु, नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं सण्णिअट्टइत्यर्थः । बहवस्त्वेवं व्याचक्षते, सप्तगृहांतरे संखडिं जनसंकुलजेमनवारलक्षणां गंतुंन कल्पते, अत्रार्थे |
सूत्रकृन्मतांतराण्याह । एगेपुण इत्यादि-द्वितीयमते परेणंति शय्यातरगृहं, अन्यानि च सप्त गृहाणि वर्जयेत् । तृतीयमते परंपरेणंति शय्यातरगृहं, तत एकं गृहं, ततः परं सप्त गृहाणि वर्जयेदिति भावः
OSRACHAPAR
RCHIRAGONARY
ROSO

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622