________________
• वासावासं इत्यादितः एत्तए इति यावत् , तत्रोपाश्रयादारभ्य, सत्तघरंतरंति सप्तगृहमध्ये संखडिंति है
संस्कृतिरोदनपाकस्तां गंतुं साधोर्न कल्पते, भिक्षार्थं तत्र न गच्छेदित्यर्थः। एतावता शय्यातरगृहं, अहैन्यानि च षड् गृहाणि वर्जयेदिति, तेषां आसन्नत्वेन साधुगुणानुरागितया उद्गमादिदोषसंभवात् , कथंभूतस्य साधोः? सण्णिअदृचारिस्स निषिद्धगृहेभ्यः सन्निवृत्तः संश्चरति यस्तस्य प्रतिषिद्धवर्जकस्ये-18||
नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सण्णियदृचारिस्स एत्तए । एगे
पुण एवमाहंसु, नो कप्पइ जाव उवस्सयाओ परंपरेणं संखडिं सण्णिअट्टइत्यर्थः । बहवस्त्वेवं व्याचक्षते, सप्तगृहांतरे संखडिं जनसंकुलजेमनवारलक्षणां गंतुंन कल्पते, अत्रार्थे |
सूत्रकृन्मतांतराण्याह । एगेपुण इत्यादि-द्वितीयमते परेणंति शय्यातरगृहं, अन्यानि च सप्त गृहाणि वर्जयेत् । तृतीयमते परंपरेणंति शय्यातरगृहं, तत एकं गृहं, ततः परं सप्त गृहाणि वर्जयेदिति भावः
OSRACHAPAR
RCHIRAGONARY
ROSO