________________
कल्पसूत्र
नवमः
सुबोधि०
॥२८॥
॥ २७॥ वासावासं इत्यादितः पविसित्तए इति पर्यंतं, तत्र पाणिपडिग्गहिअस्स पाणिपात्रस्य जिनकल्पिकादेः कणगफुसिआ फुसारमात्रं एतावत्यपि वृष्टिकाये निपतति गोचरचर्यायां गंतुं न कल्पते है। ॥ २८॥ वासावासं इत्यादितः परियावज्जइ इति यावत् , तत्र जिनकल्पिकादेः पाणिपात्रस्य साधोः
चारिस्स एत्तए ॥ २७॥ वासावासं प०नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि वुट्टिकायंसि निवयमाणंसि गाहावइकुलं भ०पा०नि०प०॥२८॥ वासावासं प०पाणिपडिग्गहिअस्स भिक्खुस्स
नो कप्पइ अगिहंसि पिंडवायं पडिगाहित्ता पजोसवित्तए,पज्जोसवेमाणस्स पिंडवायंति पिंडपातं भिक्षा प्रतिगृह्य अगिहंसि अनाच्छादिते आकाशे पज्जोसवित्तए पर्युषितुं आहा-18 रयितुं न कल्पते पज्जोसवेमाणस्स कदाचित् आकाशे भुंजानस्य यदि सहसाऽर्द्धभुक्तेऽपि वृष्टिपातः
ARASSANANIASPAUSPAISASAM
॥२८॥