SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ स्यात्तदा पिंडपातस्य देशं भुक्त्वा देशं चादाय पाणिं आहारैकदेशसहितं हस्तं पाणिना द्वितीयहस्तेन परिपिधायाच्छाद्य उरसि निलीयेत निक्षिपेद्वा 'णं' इति तं साहारं पाणिं कक्षायां वा समाहरेत् अंतर्हितं कुर्यात्, एवं च कृत्वा यथाछन्नानि गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपाग सहसा वुट्टिकाए निवइज्जा देतं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहित्ता उरंसि वाणं निलिज्जा, कक्खंसि वा णं समाहडिज्जा, अहाछन्नाणि वाणाणि वा उवागच्छिञ्जा, रुक्खमूलाणि वा उवागच्छिज्जा, जहा से तत्थ पाणिस दगे वा दगर वा दगफुसिया वा णो परियावज्जइ ॥ २९ ॥ वासा च्छेत्, वृक्षमूलानि वा, यथा 'से' तस्य पाणौ दकादीनि न पर्यापद्यंते न विराध्यते न पतंति वा, तत्र दकं बहवो बिंदवो, दकरजो बिंदुमात्रं दगफुसिआ फुसारं अवश्याय इत्यर्थः, यद्यपि जिनकल्पिका| देर्देशोनदशपूर्वरत्वेन प्रागेव वर्षोपयोगो भवति तथाचार्द्धभुक्ते गमनं न संभवति तथापि छद्मस्थ
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy