SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ नवमः कल्पसूत्र. सुबोधि० क्षण: ॥२८॥ ॥९॥ * अल्पं बहु वा यदेकवारेण दीयते तदुच्यते इत्याह, लोणासायणत्ति लवणं किल स्तोकं दीयते, यदि 81 तावन्मात्रं भक्तपानस्य गृह्णाति सापि दत्तिर्गण्यते, पंचेत्युपलक्षणं, तेन चतस्रस्तिस्रो द्वे एका षट् सप्त णस्स, पंच पाणगस्स। अहवा पंच भोअणस्स,चत्तारि पाणगस्स। तत्थणं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिआ, कप्पइ से तद्दिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए।नो से कप्पइ दुच्चंपि गाहा०म०पा०नि०प० ॥२६॥वासावासं पन्नो कप्पइ निग्गंथाण वा निग्गंथीण वा जाव उव स्सयाओ सत्तघरंतरं संखडिं सण्णियट्टचारिस्स एत्तए। एगे पुण एवमाहंसु, वा यथाभिग्रह वाच्याः, समग्रस्य च सूत्रस्य अयं भावः, यावत्योऽन्नस्य पानकस्य वा दत्तयो रक्षिता भवति । तावत्य एव तस्य कल्पते, न तुपरस्परं समावेशं कर्तुं कल्पते, न च दत्तिभ्योऽतिरिक्तं ग्रहीतुं कल्पते॥२६॥ ॥२८०॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy