Book Title: Kalpsutram
Author(s): Vinayvijay Gani
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 586
________________ नवमः क्षण: ॥२८६॥ ॥९॥ कल्पमूत्र. नीतं स भुंजीत, इच्छा न चेत्तदा न भुंजीत, प्रत्युतैवं वदति केनोक्तमासीत् ? यत्त्वया आनीतं, किं च हूँ सुबोधि० अनिच्छया दाक्षिण्यतश्चेद्धक्ते तदा अजीर्णादिना वाधा स्यात्परिष्ठापने च वर्षासु स्थंडिलदौर्लभ्यादोषः । है स्यात्तस्मात्पृष्ट्वा आनेयम् ॥ ४१॥ वासावासं इत्यादितः सेत्तं सिणेहसुहमे इति पर्यंतं सूत्रचतुष्टयं, तत्र अपरिग्णए भुंजिज्जा, इच्छा परो न भुंजिज्जा ॥ ४१ ॥ वासावासं पनो कप्पइ निग्गंथाणवा निग्गंथीण वा उदउल्लेण वा ससिणिद्धेण वा काएणं असणं वा ४ आहारित्तए ॥४२॥ से किमाहु भंते ! सत्त सिणेहाययणा पण्णत्ता, तंजहापाणी (१) पाणिलेहा (२) नहा (३) नहसिहा (४) भमुहा (५) अहरुट्ठा (६) उदउल्लेण इत्यादि-उदकाइँण गलहिंदुयुक्तेन सस्निग्धेन ईषदुदकयुक्तेन कायेन अशनादिकं आहारयितुं न कल्पते ॥४२॥ से किमाहु भंतेत्ति तत्र स तीर्थकरः किं कारणमाह ? इति शिष्येण पृष्टे गुरुरा BAKANISASIRIRIG WAARAAPISSARRERAGIC ॥२८६॥

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622