________________
नवमः
क्षण:
॥२८६॥
॥९॥
कल्पमूत्र. नीतं स भुंजीत, इच्छा न चेत्तदा न भुंजीत, प्रत्युतैवं वदति केनोक्तमासीत् ? यत्त्वया आनीतं, किं च हूँ सुबोधि० अनिच्छया दाक्षिण्यतश्चेद्धक्ते तदा अजीर्णादिना वाधा स्यात्परिष्ठापने च वर्षासु स्थंडिलदौर्लभ्यादोषः । है स्यात्तस्मात्पृष्ट्वा आनेयम् ॥ ४१॥ वासावासं इत्यादितः सेत्तं सिणेहसुहमे इति पर्यंतं सूत्रचतुष्टयं, तत्र
अपरिग्णए भुंजिज्जा, इच्छा परो न भुंजिज्जा ॥ ४१ ॥ वासावासं पनो कप्पइ निग्गंथाणवा निग्गंथीण वा उदउल्लेण वा ससिणिद्धेण वा काएणं असणं वा ४
आहारित्तए ॥४२॥ से किमाहु भंते ! सत्त सिणेहाययणा पण्णत्ता, तंजहापाणी (१) पाणिलेहा (२) नहा (३) नहसिहा (४) भमुहा (५) अहरुट्ठा (६) उदउल्लेण इत्यादि-उदकाइँण गलहिंदुयुक्तेन सस्निग्धेन ईषदुदकयुक्तेन कायेन अशनादिकं आहारयितुं न कल्पते ॥४२॥ से किमाहु भंतेत्ति तत्र स तीर्थकरः किं कारणमाह ? इति शिष्येण पृष्टे गुरुरा
BAKANISASIRIRIG
WAARAAPISSARRERAGIC
॥२८६॥