SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ SUSISAHAURIA SHAX ह-सत्त इत्यादि-सप्त स्नेहायतनानि जलावस्थानस्थानानि प्रज्ञप्तानि, जिनैर्येषु चिरेण जलं शुष्यति, तद्यथा-पाणी हस्तौ, (१) पाणिरेखा आयूरेखादयस्तासु हि चिरं जलं तिष्ठति (२) नखा अखंडाः (३) नखशिखास्तदग्रभागाः (४) भमुहा भ्रूनॆत्रोर्द्धरोमाणि (५) अहरुटा दाढिका (६) उत्तरुट्ठा श्मश्रूणि (७)। अथ उत्तरुट्टा (७)।अह पुण एवं जाणिज्जा,विगओदए मेकाए छिण्णसिणेहे एवं से कप्पइ असणं वा ४ आहारित्तए॥४३॥वासावासं प०इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाइं जाइं छउमत्थेणं निग्गंथेण वा निग्गं थिए वा अभिक्खणं अभिक्खणं जाणियवाई पासियवाई पडिलेहियवाई पुनरेवं जानाति, यत् विगतोदको बिंदुरहितः छिन्नस्नेहः सर्वथा निर्जलो मम कायः संजातस्तदा । कल्पते अशनाद्याहारयितुम् ॥ ४३ ॥ अट्ठसुहुमाइं इत्यादि-अष्ट सूक्ष्माणि अभिक्खणंति वारं २ यत्रा-18 वस्थानादि करोति तत्र २ ज्ञातव्यानि, सूत्रोपदेशेन, पासियवाइंति चक्षुषा द्रष्टव्यानि पडिलेहियवाइंति
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy