SearchBrowseAboutContactDonate
Page Preview
Page 588
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र सुबोधि० ॥२८७|| ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि परिहर्तव्यतया विचारणीयानि तंजहा तद्यथा पाणसुहुमंइत्यादि- तत्र | प्राणसूक्ष्म पंचविधं प्रज्ञप्तं तीर्थकरगणधरैः कृष्णादिवर्णभेदात् , एकस्मिन्वर्णे सहस्रशो भेदा बहुप्र-18 भवंति, तंजहा-पाणसुहुम (१) पणगसुहुमं (२) बीयसुहुमं (३) हरियसुहुमं (8) पुप्फसुहुमं (५) अंडसुहुमं (६) लेणसुहुमं (७) सिणेहसुहुमं (८)।से किं तं पाणसुहुमे ? पाणसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे(१) नीले (२) लोहिए (३) हालिद्दे (४) सुकिल्ले (५) । अत्थि कुंथू अणुधरी नाम, जा ठिया अचलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हव्वमागच्छइ, जाव छउमत्थेणं निग्गंथेण वा निग्गंथीए वा काराश्च संयोगास्ते सर्वे पंचसु कृष्णादिवर्णेष्वेव अवतरंति, प्राणसूक्ष्मं तु द्वींद्रियादयः प्राणा यथाऽनु AAAAADSANSAR ॥२८७॥
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy