________________
कल्पसूत्र
सुबोध०
॥१७४॥
| सप्तसप्ततिलवमानः, अहोरात्रादयः संवत्सरांताः प्रतीताः, अण्णयरे अन्यतरस्मिन्वा दीर्घकालसंयोगे युगपूर्वांगपूर्वादौ, भावओ भावतः कोहे वा इत्यादि - क्रोधादयः प्रसिद्धास्तत्र पिज्जेवा प्रेम्णि दोसेवा द्वेषे अप्रीतौ, कलहे वाग्युद्धे अब्भक्खाणेवा अभ्याख्याने मिथ्याकलंकदाने पेसुण्णे वा पैशुन्ये प्रच्छन्नं पर
संवच्छरे वा अण्णतरे वा दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा पिज्जे वा दोसे वा कलहे वा अब्भक्खाणे वा पेसुण्णे वा परपरिवार वा अरइरई वा मायामोसे वा जाव मिच्छादंसणसल्ले दोषप्रकटने परपरिवाए वा परपरिवादे विप्रकीर्णपरकीयगुणदोषप्रकटने अरइत्ति अरतिमोहनीयोदयाच्चितोद्वेगोऽरतिः रइत्ति रतिमोहनीयोदयाच्चित्तप्रीतिस्तत्र मायामोसे वा मायया युक्ता मृषा माया| मृषा तत्र मिच्छादंसणसल्लेवा मिथ्यादर्शनं मिथ्यात्वं तदेव अनेकदुःखहेतुत्वाच्छल्यं मिथ्यादर्शनशल्यं ।
षष्ठः
क्षणः
॥ ६॥
॥१७४॥