SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ BARA 525-252S स्थानं तत्र वा, गृहे वा, अंगणं गृहाग्रभागस्तत्र वा, नहे वा नभ आकाशं तत्र वा, तथा-कालतः समए वा समयः सर्वसूक्ष्मः कालः उत्पलपत्रशतवेधजीर्णपदृशाटिकापाटनादिदृष्टांतसाध्यस्तत्र, आव तस्स भगवंतस्स कत्थइ पडिबंधे भवइ, से य पडिबंधे चउविहे पण्णत्ते, तंजहा- दवओ खित्तओ कालओ भावओ, दवओ सचित्ताचित्तमीसिएसु दवेसु, खित्तओ गामे वाणगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा नहे वा, कालओ समए वा आवलियाए वा आणपाणुए वाथोवे वा खणे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा ऊऊ वा अयणे वा लियाए वा आवलिका असंख्यातसमयरूपा, आणपाणुए वा आनप्राणौ उच्छासनिःश्वासकालः, थोवेवा स्तोकः सप्तोच्छ्छासमानः खणेवा क्षणे घटीषष्ठभागे वा लवेवा लवः सप्तस्तोकमानः मुहुत्ते वा मुहूर्तः -%A-CA
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy