________________
कल्पसूत्र
कात्या, भावतो ज्ञानेन, जच्चकणगंव इत्यादि-जात्यकनकमिव जातं रूपं स्वरूपं यस्य स तथा, यथा ॥ षष्ठः सुबोधि० किल कनकं मलज्वलनेन दीप्तं भवति तथा भगवतोऽपि स्वरूपं कर्ममलविगमेन अतिदीतं अस्तीति
भावः, वसुंधरा इव पृथ्वीव सर्वस्पर्शसहः, यथा हि पृथ्वी शीतोष्णादि सर्वं समतया सहते तथा है ॥१७३॥
भगवानपि, सुहृयत्ति सुष्टु हुतो घृतादिभिः सिक्त एवंविधो यो हुयासणत्ति हुताशनोऽग्निस्तद्वत् तेजसा ___ गंभीरे, चंदो इव सोमलेसे, सूरो इव दित्ततेए, जच्चकणगंव जायरूवे,
. वसुंधरा इव सवफासविसहे, सुहुयहुयासणे इव तेयसा जलंते, नत्थि णं ज्वलन् , नत्थिणं इत्यादि-नास्त्ययं पक्षो यत्तस्य भगवतः कुत्राऽपि प्रतिबंधो भवति, तस्य भगवतः एकत्रापि प्रतिबंधो नास्तीति भावः स च चतर्विधः प्रजातस्तद्यथा-दव्यतः क्षेत्रातः कालतः,भाबतच.
॥१७॥ तत्र द्रव्यं त्रिधा, सचित्तं वनितादि, अचित्तं आभरणादि, मिश्रं अलंकृतवनितादि तेषु, तथा क्षेत्रतः | काऽपि ग्रामे वा, नगरे वा, अरण्ये वा, क्षेत्रं धान्यनिष्पत्तिस्थानं तत्र वा, खलं धान्यतुषपृथक्करण
SASAREERSNESS
SASSASSASSA