SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ है भगवतोऽपि कर्मलेपो न लगतीत्यर्थः, कूर्म इव गुप्तेन्द्रियः, खड्गिविषाणमिव एकजातः, यथा खगिनः श्वापदविशेषस्य विषाणं एकं भवति तथा भगवानपि,रागादिना सहायेन चरहितत्वात् , विहग इव विप्र-1 मुक्तः, मुक्तपरिकरत्वात् अनियतनिवासाच्च,भारुडपक्षीव अप्रमत्तः,भारुडपक्षिणोः किलैकं शरीरं, यतः-IP "एकोदराः पृथग्ग्रीवा-त्रिपदा मर्त्यभाषिणः।भारुंडपक्षिणस्तेषां, मृतिभिन्नफलेच्छया॥१॥” ते चाऽत्यंत जाए, विहग इव विप्पमुक्के, भारुंडपक्खीव अप्पमत्ते, कुंजरो इव सोंडीरे, वसभो इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव अप्रमत्ता एव जीवंतीति तदुपमा, कुंजर इव शौंडीरः, कर्मशत्रून्प्रति शूरः, वृषभ इव जातस्थामा जात-12 पराक्रमः, खीकृतमहाव्रतभारोद्वहनं प्रति समर्थत्वात् , सिंह इव दुर्द्धर्षः, परीषहादिश्वापदैरजय्यत्वात् , || मंदर इव मेरुरिव अप्रकंपः, उपसर्गवातैः अचलितत्वात् , सागर इव गंभीरः, हर्षविषादादिकारणसभावेऽपि अविकृतखभावत्वात् , चंद्र इव सौम्यलेश्यः, शांतत्वात् , सूर्य इव दीप्ततेजाः, द्रव्यतो देह
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy