SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ षष्ठः क्षण: कल्पसूत्र. रहितः छिण्णगंथे छिन्नः त्यक्तो हिरण्यादिग्रंथो येन स तथा णिरुवलेवे निरुपलेपो द्रव्यभावमलाप-18 मुबोधिगमेन, तत्र द्रव्यमलः शरीरसंभवः, भावमलः कर्मजनितः, अथ निरुपलेपत्वं दृष्टांतैर्द्रढयति, कंसपा सईवेत्यादि-कांस्यपात्रीव मुक्तं तोयमिव तोयं स्नेहो येन स तथा, यथा कांस्यपात्रं तोयेन न लिप्यते । ॥१७२॥ ॥६॥ तथा भगवान् स्नेहेन न लिप्यते इत्यर्थः, तथा शंख इव निरंजनो रंजनं रागाद्युपरंजनं तेन शून्यत्वात् , थे णिरुवलेवे, कंसपाई इव मुक्कतोए, संखो इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव णिरालंबणे, वाउव्व अप्पडिबढे, सारयसलिलंव सुद्ध हियए, पुक्खरपत्तंव निरुवलेवे, कुम्मो इव गुतिंदिए, खग्गिविसाणंव एगजीव इव अप्रतिहतगतिः सर्वत्रास्खलितविहारित्वात् , गगनमिव निरालंबनः कस्याऽप्याऽधारस्य है ॥१७२॥ अनपेक्षणात्, वायुरिव अप्रतिबद्धः एकस्मिन्स्थाने काऽप्यऽवस्थानाभावात् , शारदसलिलमिव शुद्धहृदयः कालुष्याभावात् , पुष्करपत्रं कमलपत्रं तद्वन्निरुपलेपः, यथा कमलपत्रे जललेपो न लगति तथा||
SR No.600342
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorVinayvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1915
Total Pages622
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy