________________
परिष्ठापनात् , एतच्चांत्वसमितिवयं भगवतो भांडसिंघानायसंभवेऽपि नामाखंडनार्थमित्थमुक्तम् ॥ है एवं मणसमिए इत्यादि-मनोवच कायेषु समितस्तेषां सम्यक्प्रवर्तक इत्यर्थः, एवं मणगुत्ते इत्यादि है।
मनोवचःकायेषु गुप्तस्तेषां अशुभपरिणामान्निवर्तकः, अत एव गुत्तत्ति गुप्तः गुतिदिए गुप्तेंद्रियः गुत्त-1 भयारित्ति गुप्तं वसत्यादिनवगुप्तिविराजितं एवंविधं ब्रह्मचर्य चरतीति गुप्तब्रह्मचारी, अकोहे इत्यादि-12
जल्लपारिद्वावणियासमिए, मणसमिए वयसमिए कायसमिए, मणगुत्ते वयगुत्ते कायगुत्ते, गुत्ते, गुत्तिदिए, गुत्तबंभयारी, अकोहे अमाणे अमाए
अलोभे संते पसंते उवसंते परिणिबुडे अणासवे अममे अकिंचणे छिण्णगंक्रोधादिकषायचतुष्टयाभाववान् संते शांतोऽन्तवृत्त्या पसंते प्रशांतो बहिर्वृत्त्या उवसंते उपशांतोऽन्तबहिश्चोभयतः शांतः, अत एव परिणिबुडे परिनिर्वृतः सर्वसंतापवर्जितः अणासवे अनाश्रवः पापकर्म-13 बंधरहितः, हिंसाद्याश्रवद्वारविरतेः, अममे ममत्वरहितः अकिंचणे अकिंचनः, किंचनं द्रव्यादि तेन
AAAAAAKASH