________________
कल्पसूत्र
षष्ठः
सुबोधि०
क्षण:
॥१७॥
इत्याधुक्तमेव ॥११७॥ तएणं इत्यादितः णो एवं भवइ इति पर्यंत, यत एवं परीषहान् सहते तएणं समणे भगवं महावीरे ततः 'ण' वाक्यालंकृतो, श्रमणो भगवान् महावीरः अणगारे जाए अनगारो जातः, किंविशिष्टः ? इरियासमिए ईर्यायां गमनागमनादौ समितः सम्यक्प्रवृत्तःभासासमिए भाषायां । भाषणे समितः एसणासमिए एषणायां द्विचत्वारिंशदोषवर्जितभिक्षाग्रहणे समितः, आयाणत्ति आदाने | है तएणं समणे भगवं महावीरे अणगारे जाए, इरियासमिए, भासासमिए,
एसणासमिए,आयाणभंडमत्तणिक्खेवणासमिए,उच्चारपासवणखेलसिंघाणग्रहणे उपकरणादेरिति ज्ञेयं, भंडमत्तणिक्खेवणत्ति भांडमात्रायाः वस्त्रायुपकरणजातस्य, यद्वा भांडस्य || वस्त्रादेम॒न्मयभाजनस्य वा, मात्रस्य च पात्रविशेषस्य यन्निक्षेपणं मोचन तंत्र च समितः, प्रत्युपेक्ष्य प्र-13 माय॑ मोचनात् , उच्चारेत्यादि-उच्चारः पुरीषं, पासवणत्ति प्रश्रवणं मूत्र, खेलो निष्ठीवनं, सिंघानो ॥१७१॥ नासिकानिर्गतं श्लेष्म, जल्लो देहमला, एतेषां यत्परिठापनं त्यागस्तत्र समितः सावधानः शुछस्थंडिले ६
।