________________
कल्प
बारसो
॥२३॥
OCASSASSICAISSEUSEGA
साहरिए,तप्पभिई चणं बहवे वेसमणकुंडधारिणो तिरियजंभगा देवा सक्कवयणेणं से जाई इमाइं पुरापोराणाई महानिहाणाइं भवंति, तंजहा-पहीणसामिआइंपहीणसेउआई पहीणगुत्तागाराइं, उच्छिन्नसामिआई उच्छिन्नसेउआई उच्छिन्नगुत्तागाराई, गामागरनगर-2 डकब्बडमडंबदोणमुहपट्टणासमसंबाहसन्निवेसेसु सिंघाडएसु वा तिएसु वा चउक्केसु वा । चच्चरेसु वा चउम्मुहेसु वा महापहेसु वा गामट्ठाणेसु वा नगरट्ठाणेसु वा गामणिद्धमणेसु वा नगरनिदमणेसु वा आवणेसु वा देवकुलेसु वा सभासु वा पवासु वा आरामेसु वा उजाणेसु वा वणेसु वा वणसंडेसु वा सुसाणसुन्नागारगिरिकंदरसंतिसेलोवट्ठाणभवण-31 गिहेसु वा सन्निक्खित्ताई चिटुंति, ताइं सिद्धत्थरायभवणंसि साहरंति ॥ ८८॥3
जं रयणिं च णं समणे भगवं महावीरे नायकुलंसि साहरिए, तं रयणिं च णं नायकुलं है हिरण्णेणं वड्डित्था सुवण्णेणं वड्डित्था धणेणं धन्नेणं रजेणं रटेणं बलेणं वाहणेणं कोसेणं है।
॥२३॥
SAAS