Book Title: Kalpsutram
Author(s): Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
MARACCORDC
त्ति इत्थ पढमं १, बीयं इसिदत्तिअं मुणेयत्वं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्टिय-सुप्पडिबुद्धेहितो कोडिय-काकंदरहिंतो वग्घावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामंगणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तंजहा-उच्चानागरि १ विजाहरी य २ वइरी य ३ मज्झिमिल्ला ४ य। कोडियगणस्स एया, हवंति | चत्तारि साहाओ॥१॥ से तं साहाओ॥से किं तं कुलाई ? कुलाई एवमाहिजंति, तंजहापढमित्थ बंभलिजं १, बिइयं नामेण वत्थलिजं तु २। तइयं पुण वाणिजं ३, चउत्थयं । पण्हवाहणयं ४॥१॥थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्घावच्चसगुत्ताणं : इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे अजइंददिन्ने १ थेरे
PASIGA

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142