SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ MARACCORDC त्ति इत्थ पढमं १, बीयं इसिदत्तिअं मुणेयत्वं २ । तइयं च अभिजयंतं ३, तिण्णि कुला माणवगणस्स ॥१॥ थेरेहिंतो सुट्टिय-सुप्पडिबुद्धेहितो कोडिय-काकंदरहिंतो वग्घावच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामंगणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाइं एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तंजहा-उच्चानागरि १ विजाहरी य २ वइरी य ३ मज्झिमिल्ला ४ य। कोडियगणस्स एया, हवंति | चत्तारि साहाओ॥१॥ से तं साहाओ॥से किं तं कुलाई ? कुलाई एवमाहिजंति, तंजहापढमित्थ बंभलिजं १, बिइयं नामेण वत्थलिजं तु २। तइयं पुण वाणिजं ३, चउत्थयं । पण्हवाहणयं ४॥१॥थेराणं सुट्ठियसुप्पडिबुद्धाणं कोडियकाकंदयाणं वग्घावच्चसगुत्ताणं : इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था, तंजहा-थेरे अजइंददिन्ने १ थेरे PASIGA
SR No.600261
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages142
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy