________________
*
कल्प गुत्तियं २ तइयं च होइ जसभई ३। एयाइं उडुवाडिय-गणस्स तिण्णेव य कुलाई बारसो ॥५४॥8॥१॥थेरेहिंतो णं कामिड्डीहिंतो कोडालसगुत्तेहिंतो इत्थ णं वेसवाडियगणे नामं गणे है
निग्गए, तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाइं एवमाहिजंति । से किं तं है। साहाओ ? सा० तंजहा,-सावत्थिया १ रजपालिआ २, अंतरिजिया३, खेमलिजिया ४ से तं साहाओ, से किं तं कुलाइं ? कुलाइं एवमाहिजंति, तंजहा,-गणियं १ मेहिय २ कामड्डिअं३ च तह होइ इंदपुरगं ४ च । एयाइं वेसवाडिय-गणस्स चत्तारि उ कुलाई। ॥१॥थेरेहिंतो णं इसिगुत्तेहिंतो काकंदरहिंतो वासिटुसगुत्तेहिंतो इत्थ णं माणवगणे । नामंगणे निग्गए, तस्स णं इमाओचत्तारि साहाओ, तिण्णि य कुलाइंएवमाहिजंति,से किं तंसाहाओ? साहाओ एवमाहिजंति, तंजहा,-कासवजिया १, गोयमजिया २, वासिट्ठिया । ३, सोरट्ठिया ४॥ से तं साहाओ, से किं तं कुलाई ? कुलाई एवमाहिजंति, तंजहा,-इसिगु
॥ ५४॥