Book Title: Jain Shasan 1995 1996 Book 08 Ank 01 to 48
Author(s): Premchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
Publisher: Mahavir Shasan Prkashan Mandir
View full book text ________________
KBXRkmaxKOKOKARXXBABKESEXKXKB* . ज्ञान गुण ॥ .
-श्री ज्ञान
नवधा चैत्यवंदना यत्रकमिदम् (१) जघन्य जघन्या-प्रणाममात्रेण यथा 'नमो अरिहंताणं ।
इति पाठेन यद्वा एकेन श्लोकेन नमस्काररूपेण ॥१॥ (२) जघन्य मध्यमा-बहुभिर्नमस्कारमंगछवृत्तापराभिधानैः ।।२।। (३) जघन्योत्कृष्टा-नमस्कार १ शक्रस्तव २ प्रणिधानः ॥३॥ (४) मध्यम जघन्या-नमस्काराः चैत्यस्तवदंडकः ।
' एकः स्तुतिरेका श्लोकादिरूपा इति ॥४॥ (५) मध्यम मध्यमा-नमस्काराश्चैत्यस्तव एकः स्तुति द्वयं एकाधिकृतजिन
विषया एक श्लोकरूपा द्वितीया नामस्तवरूपा यद्वनमस्का राः शक्रस्तव चैत्यस्तवौ स्तुतिद्वयं तदेव ॥५॥ मध्यमोत्कृष्टा-ईनिमस्काराः शक्रस्तवः चैत्यादिदंडक स्तुति ४ शक्रस्तवः
द्वितीयशक्रस्तवांताः स्तवप्रणिवानादिरहिता एकवाष्ट वंदनोच्यते ।।६।। (७) उत्कृष्ट जघन्या-ईनिमस्काराः दंडक ५ स्तुतिः ४, नमोत्शुणं जावंत
स्तवन १ जयवी० ॥७॥ (८) उत्कृष्ट मध्यमा-ईनिमस्काराः शक्रस्तव चैत्यस्तव एवं स्तुति ८,
शक्रस्तव जावंति० स्तव जयवीय० ॥८॥ (९) उत्कृष्टोत्कृष्टा-शक्रस्तव ईस्तुिति ४ शक्रस्तव स्तुतिः । शक्रस्तव
___ जावंति जावंत स्तव जयवीय० शक्रस्तव ॥९॥
ભાવાર્થ –ત્યવંદનાના જઘન્ય-મધ્યમ–ઉત્કૃષ્ટ એમ ત્રણ ભેદ છે. દરેકના પણ જઘન્યાદિ ત્રણ ત્રણ ભેદ છે. નમસ્કાર જે અંજલિ જેડી મસ્તક નમાવવા રૂપ લક્ષણ પ્રણામ માત્ર કરવા અથવા “નમો અરિહંતાણું” ઈત્યાદિ પાઠથી અથવા એક-બે કલેકાદિ રૂપ નમસ્કાર પાઠ પૂર્વક નમણિયા લક્ષણ રૂપ કરણભૂત કરી જાતિ નિર્દેશથી ઘણા ઘણુ નમસ્કાર કરવાથી થતી જઘન્યાજઘન્ય ચૈત્યવંદના પાઠ ક્રિયાના અપપણાથી थाय छे.
(गुया टाईट 3 )
Loading... Page Navigation 1 ... 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048