SearchBrowseAboutContactDonate
Page Preview
Page 990
Loading...
Download File
Download File
Page Text
________________ KBXRkmaxKOKOKARXXBABKESEXKXKB* . ज्ञान गुण ॥ . -श्री ज्ञान नवधा चैत्यवंदना यत्रकमिदम् (१) जघन्य जघन्या-प्रणाममात्रेण यथा 'नमो अरिहंताणं । इति पाठेन यद्वा एकेन श्लोकेन नमस्काररूपेण ॥१॥ (२) जघन्य मध्यमा-बहुभिर्नमस्कारमंगछवृत्तापराभिधानैः ।।२।। (३) जघन्योत्कृष्टा-नमस्कार १ शक्रस्तव २ प्रणिधानः ॥३॥ (४) मध्यम जघन्या-नमस्काराः चैत्यस्तवदंडकः । ' एकः स्तुतिरेका श्लोकादिरूपा इति ॥४॥ (५) मध्यम मध्यमा-नमस्काराश्चैत्यस्तव एकः स्तुति द्वयं एकाधिकृतजिन विषया एक श्लोकरूपा द्वितीया नामस्तवरूपा यद्वनमस्का राः शक्रस्तव चैत्यस्तवौ स्तुतिद्वयं तदेव ॥५॥ मध्यमोत्कृष्टा-ईनिमस्काराः शक्रस्तवः चैत्यादिदंडक स्तुति ४ शक्रस्तवः द्वितीयशक्रस्तवांताः स्तवप्रणिवानादिरहिता एकवाष्ट वंदनोच्यते ।।६।। (७) उत्कृष्ट जघन्या-ईनिमस्काराः दंडक ५ स्तुतिः ४, नमोत्शुणं जावंत स्तवन १ जयवी० ॥७॥ (८) उत्कृष्ट मध्यमा-ईनिमस्काराः शक्रस्तव चैत्यस्तव एवं स्तुति ८, शक्रस्तव जावंति० स्तव जयवीय० ॥८॥ (९) उत्कृष्टोत्कृष्टा-शक्रस्तव ईस्तुिति ४ शक्रस्तव स्तुतिः । शक्रस्तव ___ जावंति जावंत स्तव जयवीय० शक्रस्तव ॥९॥ ભાવાર્થ –ત્યવંદનાના જઘન્ય-મધ્યમ–ઉત્કૃષ્ટ એમ ત્રણ ભેદ છે. દરેકના પણ જઘન્યાદિ ત્રણ ત્રણ ભેદ છે. નમસ્કાર જે અંજલિ જેડી મસ્તક નમાવવા રૂપ લક્ષણ પ્રણામ માત્ર કરવા અથવા “નમો અરિહંતાણું” ઈત્યાદિ પાઠથી અથવા એક-બે કલેકાદિ રૂપ નમસ્કાર પાઠ પૂર્વક નમણિયા લક્ષણ રૂપ કરણભૂત કરી જાતિ નિર્દેશથી ઘણા ઘણુ નમસ્કાર કરવાથી થતી જઘન્યાજઘન્ય ચૈત્યવંદના પાઠ ક્રિયાના અપપણાથી थाय छे. (गुया टाईट 3 )
SR No.537258
Book TitleJain Shasan 1995 1996 Book 08 Ank 01 to 48
Original Sutra AuthorN/A
AuthorPremchand Meghji Gudhka, Hemendrakumar Mansukhlal Shah, Sureshchandra Kirchand Sheth, Panachand Pada
PublisherMahavir Shasan Prkashan Mandir
Publication Year1995
Total Pages1048
LanguageGujarati
ClassificationMagazine, India_Jain Shasan, & India
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy