Book Title: Jain Satyaprakash 1939 09 SrNo 50
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 14
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीन सत्य श [१२]== =[१६ ५ हुआ होगा। इसमें प्राकृतभाषामय आर्याछन्दों में तीन गाथाएँ और उन पर संस्कृत में व्याख्या लिखित है। प्रथम गाथा में विदेह-क्षेत्र के एक कवल में भरतक्षेत्र के मनुष्य के कितने कवल होते हैं।' द्वितीय गाथा में 'विदेह-क्षेत्र के मनुष्य का मुख-परिमाण' और तृतीय गाथा में 'विदेहक्षेत्र के एक साधु की मुखवस्त्रिका में भरतक्षेत्र के साधु की कितनी मुखवत्रिकाएँ होती है ?' बस, यही विषय सन्दर्भित है जो जानने और विचारने लायक है-जिसकी सत्यता का भार पाठकों की विचार-शीलता पर निर्भर है। विदेह और भरतक्षेत्रका कवलपरिमाण मूल-बत्तीसं कवलाहारो, बत्तीसं तत्थ मूढया कवलो । एगो मूढ-सहस्सो, चउवीसाए समहिओ अ ॥१॥ टीका-आसां व्याख्या-इह विदेहेषु च सम्पूर्णः पुरुषस्याऽहारः ३२ कवलैः स्यात् , एकैकश्च महाविदेहकवल इहत्यैः ३२ मूटकैः स्यात् । कथं चेत् ?, उच्यते-एकस्यापि महाविदेहतण्डुलस्तस्य दैध्येण चत्वारि शतानि ४००, पृथत्वेन चतुःषष्ठि ६४, स्थूलत्वेन द्वात्रिशच्च ३२ इहत्या भरतक्षेत्रतण्डुलाः स्युः। न तु भरततण्डुलादायामपृथुत्वविष्कम्भैर्विदेहतण्डुलस्य चतुःशतगुणत्वेनैकस्य विदेहतण्डुलस्याऽऽयामादिभिः प्रत्येकं चत्वारि तण्डुल. शतानि किं न सम्भवतीति चेत् ? , उच्यते विदेहतण्डुस्य मध्यभागे यत्र गाढं स्थूलत्वमस्ति, तस्य भागस्य दलेन यादृशाः ४०० तण्डुला मध्यभागे स्थूला निष्पाद्यन्ते तस्यैव च तण्डुलस्य तदन्यस्थानदलेन न तादृशाः ४०० स्युः । मध्यादन्यत्राऽल्पाल्पतरस्थूलत्वान्निष्पाद्य तण्डुलानां सर्वेषां मध्यभागे परस्परं सदृषस्थूलत्वाच्च । एवं च निश्चयनयमतेन तण्डुले नियतं किमपि स्थूलत्वादिकं न सम्भवति, तथापि व्यवहारनयमतेन विदेहतण्डुलस्य दैयण४०० भरततण्डुला आयाताः। पृथुत्वेन च ६४ तण्डुलाः पृथवः , स्थूलत्वेन च ३२ तण्डुलाः स्थूला : सम्पद्यन्ते । यतस्तण्डुलो व्यवहारनयेन स्वदैर्ध्यात् सपादषष्ठांशेन पृथुलः , सार्द्धवादशांशेन च स्थूलो विवश्यते । चतुर्णा शतानां च सपादः षष्ठोंशश्चतुष्पष्ठिरेव स्यात् । चतुर्णा शतानां सार्द्धद्वादशे चांशे द्वात्रिंशत्समागच्छति । अयं भावः-चतुष्षष्ठि त्रिंशच्च सपादैः षड्भिः, सादिशभिश्च गुण्यते तदा चत्वारी शतानि समागच्छन्ति, अथवा यदि चतुर्णा शतानां चतुष्षष्ठ्या द्वात्रिंशता च भागो दियते तदा सपादाः षट् सार्द्धद्वादश च समागच्छन्ति । अतो दैर्ध्यसत्कानि चत्वारि शतानि पृथुत्वसत्कया चतुष्षष्ठ्या गुण्यन्ते, जातानि २५६००, एतानि च स्थूलत्वसत्कया द्वात्रिंशता गुण्यन्ते, जातानि ८१९२००, एतावन्त एकस्मिन् विदेहसत्कतण्डुले भरततण्डुलाः स्युः ।। एकैकश्च कवलः ५०० तण्डुलैः स्यात् , अतः प्रागुक्तोंकः ८१९२०० पञ्चभिः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54