Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 201
________________ श्रीजैन कथासंग्रहः कर्मणा मम देव्याश्चानपत्यतादुःखम् ? केवली प्रोवाच राजन् ! अत्रैव द्वीपेऽत्रैव क्षेत्रेऽचलग्रामे विक्रमः कौटुम्बिको विक्रमदेवी भार्या तयोरपत्यानि प्रातिवेश्मिकब्राह्मणबालैः सह क्रीडन्ति । अन्यदा निष्पन्नकृषिकर्मवोक्षणाय तौ क्षेत्रं गतौ । निजबालैः सह विप्रबालान् फलिकाचिर्भटादि भक्षयतो दृष्ट्वा महाकोपादूचतुः -रे रे ! दुराचाराः केनाऽऽकारिता भवन्तः सर्वमपि क्षेत्रं भक्षितम्, यत्क्रियते युष्माकं तत्सर्वमपि स्तोकम् परं किं क्रियते ? प्रातिवेश्मिकत्वाद्दाक्षिण्यं महत्, रक्षकस्यापि प्रातिवेश्मिकापत्यानि भवन्ति इति । पुनः पुनर्भणनात्सन्तानान्तरायकर्म बद्धम् । अज्ञानभावान्न पश्चात्तापः कृतो न चालोचितम् । ततो गृहं गताभ्यां ताभ्यां कदाचिन्मासोपवासिमुनेर्धृतसिना संयुतं पायसं भावभक्त्या दत्त्वा भोगफलं कर्मोपार्जितम् । तेनेदं युवाभ्यां राज्यं प्राप्तम्, सन्तानान्तरायकर्मणा चानपत्यतादुःखमिति । केवलिवचसा निजं पूर्वभवं श्रुत्वा राजा राज्ञी चाहो अज्ञानभावात्कथं जीवा लीलयैव कर्मबन्धं कृत्वाऽऽत्मानं क्लेशसागरे पातयन्ति ? धिग् धिग् आवाभ्याम्, कीद्दग् दुष्ठु भाषितम् । नातः परं मनसापि कस्याप्युपरि विरूपं चिन्तयिष्यावः । प्रभो ! प्रसादं कुरु, प्रायश्चित्तं देहि, अस्मान्महापापान्निस्तारय इति पुनः पुनर्वदन्तौ मनः शुद्धयाऽऽत्मानं निन्दन्तौ केवलिनं प्रणेमतुः । केवल्यप्यवोचत् सुखेन बध्यते कर्म, तद्विपाकस्तु दुस्तरः । हसन्ती गर्भमादत्ते, रुदन्ती तं - कामदेव नृपति कथा | 11811

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270