Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 247
________________ श्रीजैन कथासंग्रहः नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ।। १ ।। संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं भावेण वोसिरे ॥ २ ॥ इत्याद्येकत्वभावनां भावयन् भूमीपतिः क्षपक श्रेणीमारूढः क्षीणेषु चतुर्ष्वपि कर्मसु के वलज्ञानमवाप । ततो जयतु समुत्पन्नके वलज्ञानश्रीकामदेवराजर्षिः इत्याकाशवाणीमुञ्चरन्त्या शासनदेवतया दत्तो वेषः, श्रीकामदेवमहामुनिः केवलाऽऽनन्दमहोत्सवान्तरमहो किमेतदिति साश्चर्यै राज़सहस्रैरनुगम्यमानो महीमण्डले चिरं विहृत्याने क लोकान्प्रतिबोध्य महोदयपदं भेजे । राजहंसकुमारस्तु सर्वराजप्रधानपुरुषैस्तस्य पट्टे प्रतिष्ठितः प्राज्यराज्यं पालयन् सकलश्रेयः सुखानि भुङ्क्ते । एवं श्रीकामदेव क्षितिपतिचरितं तत्त्ववड्वार्थिभूमीसङ्ख्ये श्रीमेरुतुङ्गाभिघगणगुरूणा वत्सरे प्रोक्तमेतत् । श्रुत्वा ये पुस्तकानां विदधति विबुधा लेखनं वाचनार्थामुख्यां चिते स्युः सकलशिवसुखप्राज्यलक्ष्मीनिवासाः ॥ १ ॥ श्लोकसप्तशतान्यष्टाचत्वारिंशच्च निश्चिता । अत्र सप्ताक्षराणीति प्रत्यक्षरनिरीक्षणात् ।। १ ।। ॥ इति कामदेवकथा समाप्ता ॥ कामदेव नृपति कथा | ॥५५॥

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270