Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ।। १ ।। संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्वं भावेण वोसिरे ॥ २ ॥ इत्याद्येकत्वभावनां भावयन् भूमीपतिः क्षपक श्रेणीमारूढः क्षीणेषु चतुर्ष्वपि कर्मसु के वलज्ञानमवाप । ततो जयतु समुत्पन्नके वलज्ञानश्रीकामदेवराजर्षिः इत्याकाशवाणीमुञ्चरन्त्या शासनदेवतया दत्तो वेषः, श्रीकामदेवमहामुनिः केवलाऽऽनन्दमहोत्सवान्तरमहो किमेतदिति साश्चर्यै राज़सहस्रैरनुगम्यमानो महीमण्डले चिरं विहृत्याने क लोकान्प्रतिबोध्य महोदयपदं भेजे । राजहंसकुमारस्तु सर्वराजप्रधानपुरुषैस्तस्य पट्टे प्रतिष्ठितः प्राज्यराज्यं पालयन् सकलश्रेयः सुखानि भुङ्क्ते ।
एवं श्रीकामदेव क्षितिपतिचरितं तत्त्ववड्वार्थिभूमीसङ्ख्ये
श्रीमेरुतुङ्गाभिघगणगुरूणा वत्सरे प्रोक्तमेतत् ।
श्रुत्वा ये पुस्तकानां विदधति विबुधा लेखनं वाचनार्थामुख्यां चिते स्युः सकलशिवसुखप्राज्यलक्ष्मीनिवासाः ॥ १ ॥
श्लोकसप्तशतान्यष्टाचत्वारिंशच्च निश्चिता । अत्र सप्ताक्षराणीति प्रत्यक्षरनिरीक्षणात् ।। १ ।।
॥ इति कामदेवकथा समाप्ता ॥
कामदेव नृपति
कथा |
॥५५॥

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270