Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 253
________________ धन्यकथानकम्। किंचान्यमपि यच्छन्तं किञ्चिद्दीनादिके क्वचित् । निरीक्ष्यास्य वराकस्य शिरोऽतिर्बाधतेऽधिकम् ॥ ४६॥ ऐहिकामुष्मिकानर्थनिःशङ्कोऽनन्तलोभयुक् । ध्यायत्येव धनं नित्यं 'तद्धनोऽसौ धनाशया ॥ ४७ ॥ खात्वाऽन्यदा गृहस्यान्तर्गतर्द्रव्येण पूर्त्तवान् । तथान्तःशुषिरां खट्वां वररत्नोच्चयेन सः॥४८॥ गर्तोपरि निधायैनां तत्रैकाग्रमना: सदा। द्रव्यस्य मूर्छया सोऽस्थाद्योगीव परमाक्षरे ॥ ४९॥नवेत्ति मूढचित्तोऽसौ यद्यत्नेनापि रक्षितः । केनापि सह नो याति प्रेत्य द्रव्यलवोऽपि हि ॥ ५० ॥ जराजीर्णाखिलाङ्गोऽसौ मृत्युकोटिं गतः सुतैः । उत्पाटयितुमारेभे खट्वाया: मां निनीषुभिः ॥५१॥ पाणिभ्यामिषयोर्लग्नः सोऽत्यर्थमथ तत्प्रिया । कूचे मानेन भो! एनं मोचयध्वमिति प्रियम् ॥ ५२ ॥ पुत्राणां पुरतोऽवादीत् कृपणः समयोचितम् । यूयं पुत्रास्तु मे पुण्यपाथेयं ददताधुना॥५३॥ श्रुत्वा ते मुदिताः सर्वे पुण्यं दातुं समुत्सुकाः । सोऽवक् मे खट्या साध संस्कारः क्रियतामिति ॥ ५४॥ पञ्चत्वमथ संप्राप्तस्तत्रस्थोऽपि सुतैस्ततः। रत्नव्यतिकराविज्ञैर्निन्ये पितृक्नं स तैः ।। ५५॥ खट्वाया याचने तेषां चाण्डालेन कलिस्तदा। जातः स्वजनवर्गेणावारि सातैः समर्पिताः ॥५६॥ स्मशानेशेन साखट्वा विक्रेतुं स्थापिता पुरे। दृष्ट्वा धन्यः सगी तां सुलक्षत्वादलक्षयत् ।। ५७ ॥ यतः-तृणवल्ल्यादिभिश्छन्नभूम्यां दूरगतं निधिम् । ॥५॥ १ तदेव धनं यस्य सः तद्धनः, कृपणः।

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270