Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजेन
श्री धन्यकथानकम्।
कथासग्रहः
॥१३॥
विना न शक्रोऽपि समर्थः शीलखण्डने ॥ १४९॥ धन्योऽवक् कुप्य मा भद्रे ! कारणं च निशम्यताम् । परस्त्रीलम्पटो नाहं नाहं पापपरायणः ॥ १५० ॥ इदं वचनमात्रेण किं तु सत्त्वं परीक्षितुम् । जल्पितं यन्मया सर्व तत्क्षन्तव्यं त्वया पुनः ॥ १५१ ॥ पृच्छामि त्वां कथं कान्तं जानासि त्वं सुलोचने!। अभिज्ञानेन केनापि दृष्टमात्रेण वा पुनः॥१५२ ॥ सा प्राह नाथ ! जानामि सङ्केतनं निजं वरम् । दृष्टं वेधि परं वेषपरावर्ते तु तं न हि ॥१५३॥ सोऽवग्राजगृहेशस्य जामाता धन्य इत्यभूत् । तत्र प्रियात्रयं मुक्त्वा गात्रमात्रोऽत्र चाययौ ॥ १५४ ॥ इत्युक्ते सा प्रियं मत्वा धन्यंमन्या पाभरात् । अधी विलोकयामास कुलस्त्रीणामिदं व्रतम् ॥ १५५ ॥ जीर्णवस्त्रं परित्याज्य दिव्यवस्त्रविभूषणैः । विभूष्य सा तदा चक्रे सर्वस्य(स्व)स्वामिनी गृहे ॥१५६ ॥ इत: श्रेष्ठी गृहे वृद्धा वधूं प्राह सशङ्कितः । भद्रे ! गत्वा विलोकस्व वेला लग्ना च नैति सा॥१५७ ॥ सा तक्रदोहिनी लात्वा ययौ धन्यगृहे तदा। दासीव स्तम्भमालिङग्यय मण्डपेऽस्थात्क्षणं पुनः ॥१५८ ॥ सौधमध्ये च तां वीक्ष्य दिव्याभरणभूषिताम् । त्वरितं श्रेष्ठिनं गत्वा तं वृत्तान्तं व्यजिज्ञपत् ।। १५९ ॥ वजाहत इव श्रेष्ठी क्षणं स्थित्वा व्यचिन्तयत् । अनया किं कृतं हा धिक् कुलद्वयकलङ्कदम् ॥ १६० ॥ वृत्तान्तं कथयामास श्रेष्ठी तं व्यवहारिणाम् । तेऽप्यूचुर्न कदाऽप्यस्य कुमार्गे स्यात्प्रवर्तना॥१६१ ॥ गीतौ च गीयते नित्यं परनारीसहोदरः। साम्प्रतं श्रूयते यच्च विपरीतमिदं
॥१३॥

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270