Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीधन्यकचानकम्।
चिरं राज्यं प्रपालय। इत्याशी:पराः प्रोचू राजानं न्यायनिष्ठुरम् ।। १०६ ॥ वयं कर्मकरत्वेन भवतां नगरी किल। वित्ताभावे समायाता वर्तनाय महीपते ! ॥१७७॥ धन्येन साधुना राजन् ! प्रथमं देवरप्रिया। पशाच्च भातुरःसरस्मदीया बरास्तथा ॥१७८॥ हृतं कुटुम्बमस्माकं मारितं वाग्यजीवति । शोषय त्वं प्रजानाथ! लोकपालोऽसि पञ्चमः ॥ १७९ ॥ युग्मम् ॥ तासामिति वचः श्रुत्वा धन्यपाउँ स्वबन्दिनम् । स प्रेष्य कथयामास मुख शीघ्रं हि मानुषान् ॥ १८०॥ भन्योऽपि बन्दिनं प्राह नृपं गत्वा निवेदय । करोमि नाहमन्यायं चेत् करोमि नृपेण किम् ?॥१८१॥ सगर्ववचनात्कुखः शतानीकनृपस्ततः । धन्यं जामातरं हन्तुं प्रेषीत्सबलसैनिकान् ॥ १८२ ॥ नृपकोपं तदा मत्वा ग्रामपळशतादपि । आनाय्य कटकं सद्यो धन्यः संना तस्थिवान् ॥ १८३ ।। सार्थ भूपस्य सैन्येन समरः समजायत । भन्यपुण्यप्रभावेण भनाःसर्वेऽपि सैनिकाः॥१८४॥ भग्नं कटकमाकर्ण्य शतानीको नृपः स्वयम् । तस्थौ सर्वाभिसारेण तं हन्तुं समराणे ॥ १८५ ॥ गृहरक्षां च धन्योऽपि कृत्वा कैश्चित्पदातिभिः । समग्रसैन्यमादाय प्रययौ नगराहिः ॥ १८६ ॥ अत्रान्तरे महामात्यैर्विज्ञप्तं नृपतेः पुरः । जामाता भवतां स्वामिन्न युवं तेन युज्यते ॥१८७॥ यदा धन्योऽयमायातस्तदा बाहुपरिच्छदः। त्वयैवारोपितो वृदिं प्राप वृक्ष इव क्रमात् ॥१८॥ न दुर्नयं करोत्येष कदाचिदपि धीनिधिः । पृच्छ्यते कारणं किचित्खीणां पाई विशेषतः ॥ १८९ ॥
॥१५॥

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270