Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 266
________________ बन्यकथानकम्। कथासंग्रहः ॥१८॥ स्वकीयाज्ञा प्रदापिता॥ २१६ ॥ वत्सदेशेऽथ मेघोऽभूग्रामपञ्चशर्ती विना । वर्षापावे ततः सर्वे लोका ग्रामान्तरं ययुः॥ २१७ ॥ अनिष्यन्नेषु ग्रामेषु निर्धनास्तेऽपि जज्ञिरे । तातेन हकिता बाडं मालवं मण्डलं ययुः ॥२१८॥ आजीविकाकृते तत्र खेटयन्ति निरन्तरम् । वृषभान् सर्वदेशेषु ग्रामाद्यामं पुरात्पुरम् ॥२१९॥ निर्भाग्या लाभमिच्छन्तः पुरे राजगृहेऽथ ते। गोधूमैर्वृषभान् भृत्वा वाणिज्यार्थमुपाययुः ।।२२०॥ चतुःपथे स्थितास्तेऽथ विक्रीणन्ति क्रयाणकम् । अश्वारूडस्तदायातो धन्योऽपि नृपमन्दिरात् ॥ २२१ ॥ धन्यश्रियं तथाऽवस्थां तेषां वीक्ष्य जनोऽवदत् । हा दैवनिर्मितं कीद्दम्बान्धवेष्वपि चान्तरम् ॥ २२२ ॥ लोकानां तु वचः श्रुत्वा धन्यो भाग्यवतां वरः । उत्तीर्य तुरगात्तूर्णमपतभद्रातृपादयोः । २२३ ।। अत्यर्थ लजितास्तेऽपि धन्यं प्रति वदन्ति न । महाभक्त्या समभ्यर्थ्य तान् गृहीत्वा गृहे ययौ ॥ २२४ ॥ निवेश्य विष्टरे भव्ये धन्यो नत्वाऽब्रवीदिति। यौष्माकीणामिमां लक्ष्मी विलसन्तु यहच्छया॥ २२५॥ विपुलाऽपि न सा लक्ष्मीर्भुज्यते या न बन्धुभिः । काकोऽपि वर्ण्यते सद्धिःभव्यः स्वज्ञातिपोषणात् ।। २२६ ॥ तेऽप्यूचुर्न वयं धन्य ! स्थास्यामस्तव वेश्मनि । धन्योऽवक् सहि मे दत्त्वा तुर्थ भागं धनस्य भोः !॥ २२७।। भागत्रयं तथाऽऽत्मीयं गृहीत्वा यान्तु सत्वरम् । भागे भागे तदाऽऽयाता हेमकोटाश्चतुर्दश॥ २२८ . ॥ दीयमानं न गृहन्ति ये ते जगति पञ्चषाः । स्वकीयं परकीयं वा धनमिच्छन्ति जन्तवः ॥ २२९ ॥ ततः . ॥१८॥

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270