Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥२०॥
*******
तेऽहंपूर्विकया सर्व वितरन्ति स्म साधवे ॥ २४३ ॥ तेऽथ तस्मिन् गते साधौ पश्चात्तापं प्रचक्रिरे। मुधा लात्वा व्रती यातो न दायादो न गोत्रजः ॥ २४४ ॥ अथवा निन्द्यते नायं स्वमेव खलु निन्द्यते । यैरस्माभिः स्वयं मूखैः स्वं क्षुधा शोषितं मुधा ॥ २४५ ॥ पश्चात्तापपरा एवं ते निजं सदनं ययुः । दानस्यास्यानुभावेन किञ्चिद् द्रव्यं च लेभिरे ॥ २४६ ॥ तेऽन्यदाऽपि पुनः किञ्चिद्दत्त्वा पात्रेऽंशनादिकम् । पश्चात्तापं ययुर्दैवात्कृत्वा धर्मक्रियामपि ॥ २४७॥ अल्पर्द्धिव्यन्तरत्वं ते प्राप्य तस्माच्च्युताः पुनः । त्रयोsपि भ्रातरोऽभूवन् भवदीया भवेऽत्र भोः ! ॥ २४८॥ दानप्रभावतो लक्ष्मीरमीषां दर्शनप्रदा । कादम्बिनीव सा प्राच्यपश्चात्तापानिलैर्हता ॥ २४९ ॥ योऽन्योऽपि दत्त्वा साधुभ्यः पश्चात्तापं करोत्यलम् । स दुःखैर नूनं यथा धन्याग्रजा अमी ॥ २५० ॥ * उक्तं च- दत्त्वा दानं ये मुनीन्द्रेषु पूर्व, पश्चात्तापं कुर्वते पुण्यहीनाः । भाग्याल्लब्ध्वा यानपात्रं प्रधानं, झम्पापातं तन्वते ते समुद्रे ।। २५२ ।। दानस्य पुण्यं बहुभाग्यशाली, संप्रापयत्येव हृदि स्थिरत्वम् । न भाग्यहीनः खलु येन कुक्षौ न पायसं तिष्ठति कुर्कुरस्य ।। २५२ ।। पश्चात्तापो न तत्कार्यो दत्ते दाने मनीषिभिः । किं तु पुण्यद्रुमो भावजलेन परिषिच्यते ।। २५३ ।। अथ विज्ञपयामास सुभद्रा सूरिपुङ्गवम् । शालिभद्रभगिन्याऽपि व्यूढा किं मृत्तिका मया ? ॥ २५४ ॥ गुरवस्तामथ
I
* "अनादरो विलम्बश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चापि सद्दानं दूषयन्त्स्यमी ॥ १ ॥ आनन्दाश्रूणि रोमाञ्च बहुमानं प्रियं वचः । किञ्चानुमोदना पात्रदानभूषणपञ्चकम् ॥ २ ॥
श्री धन्यकथानंकम् ।
112011

Page Navigation
1 ... 266 267 268 269 270