SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ श्रीजेन श्री धन्यकथानकम्। कथासग्रहः ॥१३॥ विना न शक्रोऽपि समर्थः शीलखण्डने ॥ १४९॥ धन्योऽवक् कुप्य मा भद्रे ! कारणं च निशम्यताम् । परस्त्रीलम्पटो नाहं नाहं पापपरायणः ॥ १५० ॥ इदं वचनमात्रेण किं तु सत्त्वं परीक्षितुम् । जल्पितं यन्मया सर्व तत्क्षन्तव्यं त्वया पुनः ॥ १५१ ॥ पृच्छामि त्वां कथं कान्तं जानासि त्वं सुलोचने!। अभिज्ञानेन केनापि दृष्टमात्रेण वा पुनः॥१५२ ॥ सा प्राह नाथ ! जानामि सङ्केतनं निजं वरम् । दृष्टं वेधि परं वेषपरावर्ते तु तं न हि ॥१५३॥ सोऽवग्राजगृहेशस्य जामाता धन्य इत्यभूत् । तत्र प्रियात्रयं मुक्त्वा गात्रमात्रोऽत्र चाययौ ॥ १५४ ॥ इत्युक्ते सा प्रियं मत्वा धन्यंमन्या पाभरात् । अधी विलोकयामास कुलस्त्रीणामिदं व्रतम् ॥ १५५ ॥ जीर्णवस्त्रं परित्याज्य दिव्यवस्त्रविभूषणैः । विभूष्य सा तदा चक्रे सर्वस्य(स्व)स्वामिनी गृहे ॥१५६ ॥ इत: श्रेष्ठी गृहे वृद्धा वधूं प्राह सशङ्कितः । भद्रे ! गत्वा विलोकस्व वेला लग्ना च नैति सा॥१५७ ॥ सा तक्रदोहिनी लात्वा ययौ धन्यगृहे तदा। दासीव स्तम्भमालिङग्यय मण्डपेऽस्थात्क्षणं पुनः ॥१५८ ॥ सौधमध्ये च तां वीक्ष्य दिव्याभरणभूषिताम् । त्वरितं श्रेष्ठिनं गत्वा तं वृत्तान्तं व्यजिज्ञपत् ।। १५९ ॥ वजाहत इव श्रेष्ठी क्षणं स्थित्वा व्यचिन्तयत् । अनया किं कृतं हा धिक् कुलद्वयकलङ्कदम् ॥ १६० ॥ वृत्तान्तं कथयामास श्रेष्ठी तं व्यवहारिणाम् । तेऽप्यूचुर्न कदाऽप्यस्य कुमार्गे स्यात्प्रवर्तना॥१६१ ॥ गीतौ च गीयते नित्यं परनारीसहोदरः। साम्प्रतं श्रूयते यच्च विपरीतमिदं ॥१३॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy