Book Title: Jain Katha Sangraha Part 05
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीधन्यकथानकम्।
श्रीजैन कथासंग्रहः
७१॥ दृष्टा कुसुमपालस्तं मालिकः प्रवराकृतिम् । नीत्वा गृहे व्यधात्तस्य सद्भक्तिं सपरिच्छदः ॥ २॥ राज्ञोऽथ श्रेणिकस्याभूत्सोमश्रीनाम पुत्रिका । स्वसा च शालिभद्रस्य सुभद्रेति कनीयसी॥७३॥ तथा कुसुमपालस्य पुष्पबत्यभिमा सुता । ताकदिनजातत्वात्सख्योऽभूवन् परस्परम् ॥ ७४ ॥ अमन्त्रयन्त ता: स्नेहात्पुण्यं तारुण्यमाश्रिताः। पतिरेको विधीयेत यद्वियोगो भवेन्न नः॥७५॥ अन्यदा पुष्पवत्यूचे धन्यस्य गुणसम्पदम् । सोमश्रियाः पुरो हृष्टा सा तं राज्ञे न्यवीविदत् ॥ ७६ ॥ प्रहृष्टः श्रेणिको राजा तिम्रोऽप्येताः कुमारिकाः। धन्येन श्रेष्टिपुत्रेण महर्या पर्यणाययत् ॥ ७७॥राजापि देशप्रासादप्रभृत्यस्मै ददौ मुदा । धन्योऽथ बुभुजे भोगान् प्राग्दानसुकृतार्जितान् ।। ७८ ॥ रममाण: सहैताभिर्गवाक्षस्थोऽथ सोऽन्यदा अद्राक्षीद्राजमार्गस्थौ पितरावतिदुःस्थितौ ॥ ७९ ॥ द्वा:स्थेनानाय्य संस्नाप्य सदस्खाभरणश्च तौ। भूषयित्वा सभार्योऽसौ प्रणनाम तयोर्मुदा॥८०॥ नत्वाऽपृच्छत्स भूयोऽपि क्वागाद्भूयोऽपि तद्धनम् । तावूचतुस्त्वयैवाणि त्वत्प्रवासदिनेऽप्यगात् ।। ८१॥ श्रुतश्चास्माभिरत्र त्वं राजन् राज्यश्रिया भृशम् । आगमाव वयं तस्माद्वत्स ! त्वद्दर्शनोत्सुकाः ॥ ८२ ॥ पुनरप्यभ्यपाद्धन्यो मातमें प्रातरः क नु?। साऽवोचत्सन्ति तेऽप्यङ्ग ! अपमाणाः पुराहिः॥ ८३॥ धन्योऽपि धन्यधीस्तेभ्यो ददौ ग्रामान् पृथक् पृथक् । दुर्जनेष्वपि सन्तो हि प्रकृत्यैव हिताः सदा॥ ८४॥ गृहकृत्यमसौ न्यस्य पित्रोस्तु स्वेच्छया
॥७॥

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270