SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यकथानकम्। श्रीजैन कथासंग्रहः ७१॥ दृष्टा कुसुमपालस्तं मालिकः प्रवराकृतिम् । नीत्वा गृहे व्यधात्तस्य सद्भक्तिं सपरिच्छदः ॥ २॥ राज्ञोऽथ श्रेणिकस्याभूत्सोमश्रीनाम पुत्रिका । स्वसा च शालिभद्रस्य सुभद्रेति कनीयसी॥७३॥ तथा कुसुमपालस्य पुष्पबत्यभिमा सुता । ताकदिनजातत्वात्सख्योऽभूवन् परस्परम् ॥ ७४ ॥ अमन्त्रयन्त ता: स्नेहात्पुण्यं तारुण्यमाश्रिताः। पतिरेको विधीयेत यद्वियोगो भवेन्न नः॥७५॥ अन्यदा पुष्पवत्यूचे धन्यस्य गुणसम्पदम् । सोमश्रियाः पुरो हृष्टा सा तं राज्ञे न्यवीविदत् ॥ ७६ ॥ प्रहृष्टः श्रेणिको राजा तिम्रोऽप्येताः कुमारिकाः। धन्येन श्रेष्टिपुत्रेण महर्या पर्यणाययत् ॥ ७७॥राजापि देशप्रासादप्रभृत्यस्मै ददौ मुदा । धन्योऽथ बुभुजे भोगान् प्राग्दानसुकृतार्जितान् ।। ७८ ॥ रममाण: सहैताभिर्गवाक्षस्थोऽथ सोऽन्यदा अद्राक्षीद्राजमार्गस्थौ पितरावतिदुःस्थितौ ॥ ७९ ॥ द्वा:स्थेनानाय्य संस्नाप्य सदस्खाभरणश्च तौ। भूषयित्वा सभार्योऽसौ प्रणनाम तयोर्मुदा॥८०॥ नत्वाऽपृच्छत्स भूयोऽपि क्वागाद्भूयोऽपि तद्धनम् । तावूचतुस्त्वयैवाणि त्वत्प्रवासदिनेऽप्यगात् ।। ८१॥ श्रुतश्चास्माभिरत्र त्वं राजन् राज्यश्रिया भृशम् । आगमाव वयं तस्माद्वत्स ! त्वद्दर्शनोत्सुकाः ॥ ८२ ॥ पुनरप्यभ्यपाद्धन्यो मातमें प्रातरः क नु?। साऽवोचत्सन्ति तेऽप्यङ्ग ! अपमाणाः पुराहिः॥ ८३॥ धन्योऽपि धन्यधीस्तेभ्यो ददौ ग्रामान् पृथक् पृथक् । दुर्जनेष्वपि सन्तो हि प्रकृत्यैव हिताः सदा॥ ८४॥ गृहकृत्यमसौ न्यस्य पित्रोस्तु स्वेच्छया ॥७॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy