SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सीधन्यकथानकम्। श्रीजैन 'कथासंग्रहः ॥८॥ स्वयम् । व्यलसत्सह पत्नीभिः करिणीभिः करीन्द्रवत् ॥ ८५॥ कियत्यपि गते काले पुनर्धन्यस्य सोदराः । कुर्वन्ति मत्सरं चित्ते श्लाघां श्रुत्वा पितुः कृताम् ।। ८६ ॥ तेऽप्यूचुस्तात ! तिष्ठामो वयं सर्वे पृथक् पृथक् । गृहवित्तं विभज्याद्य विमृश्याशु प्रयच्छ नः ॥८७॥ तेषामिति वचः श्रुत्वा श्रेष्ठी चित्ते व्यचिन्तयत् । निर्भाग्यशेखरा नूनं ममैते नन्दनाः क्षितौ ॥८॥ ध्यात्वेति प्राह तान् श्रेष्ठी युष्माभिः किमुपार्जितम् ? । धन्यार्जितमिदं द्रव्यं यूयं जेमत सम्प्रति ॥ ८९॥ तेऽप्यूचिरे यदा पूर्व धन्यो नंष्ट्वा गृहाद्ययौ । तदा रत्नादिकं सारं लात्वाऽगाच्चौरवनिशि ॥ १० ॥ तातपादाः प्रकुर्वन्तु राज्यं धन्ययुताः सदा । वयं प्रातर्न भोक्ष्यामः पृथग्भावं विना खलु ॥ ९१ ॥ इति श्रुत्वा तदा रात्रौ धन्यो धन्यशिरोमणिः। चचाल दूरदेशाय भाग्याभाग्ये परीक्षितुम् ।। १२ ।। नानाश्चर्यधरां पृथ्वी वीक्ष्यमाण: पदे पदे । वत्सदेशं ययौ तत्र कौशाम्बी विद्यते पुरी ॥ १३ ॥ शतानीकाभिधस्तत्र राजाऽस्ति भुवि विश्रुतः । तेनान्येद्युः पुरे तत्र डिण्डिमो वादितो मुदा ॥ ९४ ॥ एकमस्ति महामूल्यं रत्नं कोशे नरेशितुः । परीक्षा वेत्ति यस्तस्मै तुष्टो राजा ददाति भोः ! ॥ ९५ ॥ हस्तिनां शतमेकं च वाजिनां शतपञ्चकम् । सौभाग्यमञ्जरीं पुर्ती ग्रामपञ्चशतीयुताम् ॥ ९६ ॥ युग्मम् ।। दृष्टमात्रोऽपि लोकानां प्रहर्षाय भवन्नसौ। पटहं वारयित्वाऽथ धन्यो राजसभां ययौ॥ ९७ ॥ रत्नजातिविदा तेन परीक्षा विदधे तथा। ॥८॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy