SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्री धन्यकथानकम्। श्रीजैन कथासंग्रहः ॥६॥ अपश्यन्तोऽपि चक्षुभ्यो बुद्धया पश्यन्ति धीधनाः॥५८॥ ततस्तां धन्यकः क्रीत्वा नीत्वा च निजकेतने। दृष्ट्वा रत्नानि खदायास्तुष्टः पित्रोः समार्पयत् ॥ ५९॥ ततः श्री: प्रससारैषां कीर्तिर्धन्यस्य चोजवला। तदातृ णामधन्यानामतुच्छो मत्सरः पुनः॥६०॥ ते मन्त्रयन्तस्तं हन्तुं ज्ञात्वेत्यस्मै न्यवेदयत्। भ्रातृजाया सुतस्येव प्रीत्या तामथ सोऽवदत् ॥ ६१॥ नापराद्धं मया किञ्चिदमीषां तदमी कथम् ? । मह्यं द्रुह्यन्ति साप्यूचे वत्सेदृक्षाः खला: खलु ॥ २॥ यतः-नाकारणरुषां सङ्ख्या सङ्ख्याता: कारणक्रुधः । कारणेऽपिन कप्यन्ति येते जगति पञ्चषाः॥६३॥ ततोऽध्यासीदिदं धन्यो न मे स्थातुमिहोचितम् । परपीडां न कुर्वन्ति महान्तो हि कदाचन ॥ ६४ ॥ ध्यात्वेति निर्ययौ गेहादेकाक्युत्साहसंयुतः । ग्रामाकरपुराकीणी बनाम स महीमिमाम् ॥६५॥ वर्याकारोऽन्यदा मार्गासनक्षेत्रस्थितेन सः । दृष्ट्वा कुटुम्बिनकेन भोजनार्थ न्यमन्त्र्यतः ॥६६॥ आसीनो जेमितुं धन्यस्तावदागात्कुटुम्बिनः । भक्ताही प्रिया तेन सोक्तामुं भोजयातिथिम् ॥६७॥ परमानं तया स्वादु धन्यस्य परिवेषितम् । कुटुम्बिनस्तु कलशकवठे सीरमथालगत् ॥ ६८॥ स्वर्णपूर्णः समुत्खाय तेन धन्याय दौकितः । उक्तं च गृह्यतामेष निधिस्त्वद्भाग्यनिर्गतः ॥६९ ॥ उदारप्रकृतिर्धन्यो दत्त्वा तस्मै तमादरात् । क्रमाद्राजगृहं प्राप बाहोद्याने निवेदिवान् ।। ७०॥.पूर्वमासीद्वनं सर्व शुष्कं देवानुभावतः । धन्यपुण्यप्रभावेण पुष्पितं फलितं तदा . ॥६॥
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy