SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ धन्यकथानकम्। किंचान्यमपि यच्छन्तं किञ्चिद्दीनादिके क्वचित् । निरीक्ष्यास्य वराकस्य शिरोऽतिर्बाधतेऽधिकम् ॥ ४६॥ ऐहिकामुष्मिकानर्थनिःशङ्कोऽनन्तलोभयुक् । ध्यायत्येव धनं नित्यं 'तद्धनोऽसौ धनाशया ॥ ४७ ॥ खात्वाऽन्यदा गृहस्यान्तर्गतर्द्रव्येण पूर्त्तवान् । तथान्तःशुषिरां खट्वां वररत्नोच्चयेन सः॥४८॥ गर्तोपरि निधायैनां तत्रैकाग्रमना: सदा। द्रव्यस्य मूर्छया सोऽस्थाद्योगीव परमाक्षरे ॥ ४९॥नवेत्ति मूढचित्तोऽसौ यद्यत्नेनापि रक्षितः । केनापि सह नो याति प्रेत्य द्रव्यलवोऽपि हि ॥ ५० ॥ जराजीर्णाखिलाङ्गोऽसौ मृत्युकोटिं गतः सुतैः । उत्पाटयितुमारेभे खट्वाया: मां निनीषुभिः ॥५१॥ पाणिभ्यामिषयोर्लग्नः सोऽत्यर्थमथ तत्प्रिया । कूचे मानेन भो! एनं मोचयध्वमिति प्रियम् ॥ ५२ ॥ पुत्राणां पुरतोऽवादीत् कृपणः समयोचितम् । यूयं पुत्रास्तु मे पुण्यपाथेयं ददताधुना॥५३॥ श्रुत्वा ते मुदिताः सर्वे पुण्यं दातुं समुत्सुकाः । सोऽवक् मे खट्या साध संस्कारः क्रियतामिति ॥ ५४॥ पञ्चत्वमथ संप्राप्तस्तत्रस्थोऽपि सुतैस्ततः। रत्नव्यतिकराविज्ञैर्निन्ये पितृक्नं स तैः ।। ५५॥ खट्वाया याचने तेषां चाण्डालेन कलिस्तदा। जातः स्वजनवर्गेणावारि सातैः समर्पिताः ॥५६॥ स्मशानेशेन साखट्वा विक्रेतुं स्थापिता पुरे। दृष्ट्वा धन्यः सगी तां सुलक्षत्वादलक्षयत् ।। ५७ ॥ यतः-तृणवल्ल्यादिभिश्छन्नभूम्यां दूरगतं निधिम् । ॥५॥ १ तदेव धनं यस्य सः तद्धनः, कृपणः।
SR No.600266
Book TitleJain Katha Sangraha Part 05
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages270
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy